A 416-9 Nākṣatrikadaśā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 416/9
Title: Nākṣatrikadaśā
Dimensions: 24.5 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7403
Remarks:
Reel No. A 416-9 Inventory No. 45382
Title Nākṣetrikadaśā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.3 x 9.5 cm
Folios 2
Lines per Folio 13–14
Foliation figures on lower right-hand margin of the verso, beneath the word : rāmaḥ
Place of Deposit NAK
Accession No. 5/7403
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha nākṣatrīkadaśā likhyate || ||
nākṣatrīkadaśāyāṃ tu tārāḥ saptadaśe tathā. |
āyurddāyaṃ vidhātavyaṃ niścitaṃ gaṇakottamaiḥ | 1 ||
varāhamihirācāryā ga(2)rgādi munisaṃmatāḥ |
phalasaṃvādinī caiva kalau nākṣatrikīdaśāḥ |
raveḥ ṣaḍvarṣāṇi caṃdraḥ paṃcadaśaḥ smṛtaḥ | (!)
aṣṭāvaṃgārake caiva budhe saptadaśe tathā | 3 |
śanau ca daśavarṣāṇi gu(3)rur ekonaviṃśatiḥ |
rāhor dvādaśakaś caiva bhṛgoś ca ekaviṃśatiḥ | 4 | (fol. 1v1–3)
End
pratyaṃtare bhṛgau caṃºº aṃºº buṃºº praṃ raṃ māṃ(!) . 2 | 26 | 40 phalaṃ.
sarpabhīti manas tāpa kalahaṃ mitradūṣaṇaṃ.
ātmāna (!) sarvaduḥkhaṃ ca budhaḥ pratyaṃtare raviḥ |
caṃºº aṃºº buṃºº praṃ caṃ māṃ (!) 3 | 23 | 20 phalaṃ.
śanair lābhaṃ śanair lābhaṃ ratnāni vividhāni ca
sarvatra kuśalaṃ caiva budhaḥ pratyaṃtare śāśiḥ
caṃºº aṃºº bu pra maṃ (!). 2 | 20 | 50 phalaṃ
śraddhāvān labhate jñānaṃ jñānadharmaparāyaṇaḥ
sarvadā vidya– (fol. 2v1–2)
Microfilm Details
Reel No. A 416/9
Date of Filming 30-07-1972
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 17-05-2005
Bibliography