A 416-9 Nākṣatrikadaśā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/9
Title: Nākṣatrikadaśā
Dimensions: 24.5 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7403
Remarks:


Reel No. A 416-9 Inventory No. 45382

Title Nākṣetrikadaśā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.3 x 9.5 cm

Folios 2

Lines per Folio 13–14

Foliation figures on lower right-hand margin of the verso, beneath the word : rāmaḥ

Place of Deposit NAK

Accession No. 5/7403

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

atha nākṣatrīkadaśā likhyate || || 

nākṣatrīkadaśāyāṃ tu tārāḥ saptadaśe tathā. |

āyurddāyaṃ vidhātavyaṃ niścitaṃ gaṇakottamaiḥ | 1 ||

varāhamihirācāryā ga(2)rgādi munisaṃmatāḥ |

phalasaṃvādinī caiva kalau nākṣatrikīdaśāḥ |

raveḥ ṣaḍvarṣāṇi caṃdraḥ paṃcadaśaḥ smṛtaḥ | (!)

aṣṭāvaṃgārake caiva budhe saptadaśe tathā | 3 |

śanau ca daśavarṣāṇi gu(3)rur ekonaviṃśatiḥ |

rāhor dvādaśakaś caiva bhṛgoś ca ekaviṃśatiḥ | 4 | (fol. 1v1–3)

End

pratyaṃtare bhṛgau caṃºº aṃºº buṃºº praṃ raṃ māṃ(!) . 2 | 26 | 40 phalaṃ.

sarpabhīti manas tāpa kalahaṃ mitradūṣaṇaṃ.

ātmāna (!) sarvaduḥkhaṃ ca budhaḥ pratyaṃtare raviḥ |

caṃºº aṃºº buṃºº praṃ caṃ māṃ (!) 3 | 23 | 20 phalaṃ.

śanair lābhaṃ śanair lābhaṃ ratnāni vividhāni ca

sarvatra kuśalaṃ caiva budhaḥ pratyaṃtare śāśiḥ

caṃºº aṃºº bu pra maṃ (!). 2 | 20 | 50 phalaṃ

śraddhāvān labhate jñānaṃ jñānadharmaparāyaṇaḥ

sarvadā vidya– (fol. 2v1–2)

Microfilm Details

Reel No. A 416/9

Date of Filming 30-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-05-2005

Bibliography